deriv SD cv ashtadhyayi.com hei.de LSK ETT STT a 4.2.115 ALPH OLDHOMEPAGE NEWHOMEPAGE

bhavataS Thak;chasau

भवतष्ठक्छसौ ONPANINI 42115

After /bhavat (when /vRddha,) add /Thak /chas.

Thak is ikak इकक् by ThasyekaH, and causes /vRddhi by kitica.

chas is Iya ईय by AyaneyIn....

This /bhavat is the "bhavatu" in the list of pronouns, not same as the /Davatup "bhavatu" or the /zatR "bhavatR".

/bhavat + /Thak + /su
bhAvat- भावत् + /Thak by kitica
bhAvat भावत् + kaH कः by isusuktAnt...
!**bhAvatkaH भावत्कः

/bhavat + /chas + /su → **bhavadIyas भवदीयस्

dik-pUrva-padAd a-sa... 42107 42115 bhavataS Thak;chasau 42133 kacchAdibhyaz ca