deriv SD cv ashtadhyayi.com hei.de LSK ETT STT a 8.2.46 ALPH OLDHOMEPAGE NEWHOMEPAGE

kSiyo dIrghAt

क्षियो दीर्घात् ONPANINI 82046

After long kSi क्षि, replace /niSThA with n न्.

HOLE kSiyo

/pra + kSi क्षि + /kta
/pra + kSI क्षी + /kta by !!
/pra + kSI क्षी + na by this rule
/pra + kSI क्षी + Na with /Natvam
→ **prakSINa- प्रक्षीणॱ

vAkrozadainy...

kSiyo dhAtoH dIrghAduttarasya niSthAtakArasya nakArAdezo bhavati क्षियो धातोः दीर्घादुत्तरस्य निष्थातकारस्य नकारादेशो भवति. kSINAH klozAH क्षीणाः क्लोशाः. kSINaH jAlmaH क्षीणः जाल्मः. kSINaH tapasvI क्षीणः तपस्वी. kSiyaH niSThAyAm aNyadarthe 6-4-60 क्षियः निष्ठायामण्यदर्थे ६ॱ४ॱ६०, vA AkrozAdainyayoH 6-4-61 iti dIrghatvam bhavati वा आक्रोशादैन्ययोः ६ॱ४ॱ६१ इति दीर्घत्वं भवति. dIrghAtiti kim दीर्घातिति किम्? akSitamasi mAmekSeSThAH अक्षितमसि मामेक्षेष्ठाः. akSitam iti ktapratyayo bhAve अक्षितमिति क्तप्रत्ययो भावे, bhAvazca NyadarthaH iti dIrghAbhAvaH भावश्च ण्यदर्थः इति दीर्घाभावः. hrasvasya api hi dhAtvanukaraNasya iha iyaGA nirdezaH ह्रस्वस्य अपि हि धात्वनुकरणस्य इह इयङा निर्देशः. kSiyaH niSthAyAm aNyadarthe 6-4-60 क्षियः निष्थायामण्यदर्थे ६ॱ४ॱ६०) ityatra dIrghagrahaNaG kriyate इत्यत्र दीर्घग्रहणं क्रियते. viparAbhyAJ jeH विपराभ्यां जेः ( *1 ,3 .19 ityevam Adau tu dhAtutvam anukAryagataM sadapyavivakSitatvAd jirupasAmAnyAnukaraNan draSTavyam १९ इत्येवमादौ तु धातुत्वमनुकार्यगतं सदप्यविवक्षितत्वाद्जिरुपसामान्यानुकरणं द्रष्टव्यम्.

lv-AdibhyaH << 82046 kSiyo dIrghAt >>>>> zuSaH kaH