deriv LSK ETT STT aSTA ALPH OLDHOMEPAGE NEWHOMEPAGE

@some bhavatR derivations

The Rdit ऋदित् bases are not lengthened before /su. So from bhavatR- m "who is" (formed from bhU भू + /zatR) we get —

bhU भू + /zatR + /am
→ **bhava- भवॱ + "atR" + /am
→ "bhavatR" + /am by atoguNe
bhavant भवन्त् + /am by ugidacAMs...
!**bhavantam' भवन्तम्ऽ " o who is"

bhavatR- + /su
bhavants भवन्त्स् by ugidacAMs...
(no lengthening by atvasantasy... this time because this is atR अतृ not atu अतु)
bhavant भवन्त् by halGyAbbhyodIrgh...
!**bhavan भवन् " s who is" by saMyogAntasy...

bhavatu OR bhavatR + /jas!**bhavantas भवन्तस् " s who are", " s y'all"

bhavatu OR bhavatR + /zas!**bhavatas भवतस् " s who are", " s y'all"

Why do we say strong endings?

Before non-strong, there is no /num

**bhavadbhis भवद्भिस्