deriv LSK ETT STT aSTA ALPH OLDHOMEPAGE NEWHOMEPAGE

@yad with different cases

yaz zRGgalaH यः शृङ्गलः "the coyote who"

yaM zRGgalam यं शृङ्गलम् "the coyote whom"

yena zRGgalena येन शृङ्गलेन "the coyote by whom"

yasmiJ zRGgale यस्मिञ्शृङ्गले "the coyote on whom"

yasya zRGalasya यस्य शृङलस्य "the coyote of whom"

yasmAc chRGgalAt यस्माच्छृङ्गलात् "the coyote from whom"

yasmai zRGgalAya यस्मै शृङ्गलाय "the coyote to whom"

These expressions are extremely disconcerting for beginners, because a word like zRGgalAt शृङ्गलात् usually means "from a coyote", but when there is a yasmAt यस्मात् nearby then zrGgalAd yasmAt श्र्ङ्गलाद्यस्मात् means "coyote from which".

yaM zRGgalam araJjayam यं शृङ्गलमरञ्जयम् "the coyote I dyed"

yaz zRGgalo 'raJjayan mAm यः शृङ्गलो ऽरञ्जयन्माम् "the coyote that dyed me"

yena zRGgalena raJjito 'ham येन शृङ्गलेन रञ्जितो ऽहम् "the coyote by whom I was dyed" "the coyote that dyed me"

yasmiJ zRGgale matkuNAH यस्मिञ्शृङ्गले मत्कुणाः "the coyote on whom there are fleas"

yasya zRGalasya matkuNAH यस्य शृङलस्य मत्कुणाः "the coyote that has fleas"

yasmAc chRGgalAt trasto 'smi matkuNAH यस्माच्छृङ्गलात्त्रस्तो ऽस्मि मत्कुणाः "the coyote from which I am afraid"

yasmai zRGgalAya zilAH kSipasi यस्मै शृङ्गलाय शिलाः क्षिपसि "the coyote to which you are throwing stones"