deriv SD cv (546) ashtadhyayi.com hei.de L 546 ETT STT a 3.1.36 ALPH OLDHOMEPAGE NEWHOMEPAGE

ijAdez ca gurumato 'nRcchaH

इजादेश्च गुरुमतो ऽनृच्छः ONPANINI 31036

A root that starts with a heavy /ic gets /Am'' before /liT, except Rcch ऋच्छ्.

IkS ईक्ष् + /liT
IkS ईक्ष् + /Am'' + /liT by this rule
→ **IkSAJcakre ईक्षाञ्चक्रे "saw"

RR + /liT /tip!**arAJcakAra अराञ्चकार

edh एध् + /liT /ta → **edhAJcakre एधाञ्चक्रे

But with /AG + Rcch ऋच्छ्

**Anarccha आनर्च्छ
**Anarcchatus आनर्च्छतुस्
**Anarcchus आनर्च्छुस्

In detail:

edh एध् + /liT /ta
edh एध् + /Am'' + /liT by this rule
edh एध् + /Am'' + /luk by AmaH
edh एध् + /Am'' + kR कृ + /liT by kRJcAnupray... >>>>
edh एध् + /Am'' + cakre चक्रे, with bent /ta by Ampratyayav...
→ edhAMcakre by nazcApadAnt...
!**edhAJcakre एधाञ्चक्रे by anusvArasy...

big HOLE here

edh एध् + /liT /ta by parokSeliT parokSeliT iti liT
→ edh + Am + l by this rule this rule iti Am-pratyayaH
→ edh + Am by AmaH AmaH iti lakArasya luk
→ edh + Am + cakre by kRJcAnupray... >>>> kRJcAnupray... >>>> iti kR-dhAtoH anuprayogaH | Ampratyayavat kRJonuprayogasya Ampratyayav... iti tasya Atmanepadam | tasya prathamapuruSYkavacanam "cakre" iti
→ edhAMcakre monusvAraH monusvAraH iti makArasya anusvAraH
→ **edhAJcakre एधाञ्चक्रे anusvArasy... anusvArasy... iti parasavarNaH

kAs;pratyayAd Am ama... < 31036 ijAdez ca gurumato '... >>>> kRJ cAnuprayujyate liTi
thAsas se <<< L 546 >>> Am-pratyayavat kRJo ...