deriv SD cv ashtadhyayi.com hei.de LSK ETT STT a 8.3.65 ALPH OLDHOMEPAGE NEWHOMEPAGE

upasargAt sunoti;suvati;syati; stauti;stobha;tisthA; senaya;sedha;sica; saJja;svaJjAm

उपसर्गात्सुनोतिॱसुवतिॱस्यतिॱ स्तौतिॱस्तोभॱतिस्थाॱ सेनयॱसेधॱसिचॱ सञ्जॱस्वञ्जाम् ONPANINI 83065

(There is /Satvam after the i u of an /upasarga in —)
**sunoti सुनोति suvati सुवति (from sU सू "set in motion") **syati' स्यतिऽ
**stauti स्तौति stobhate स्तोभते **tiSThati तिष्ठति
senaya सेनय sedhati सेधति sic सिच्
saJj सञ्ज् svaJj स्वञ्ज्

So we get S ष् in —

!**pariSThAsyati परिष्ठास्यति

!**abhiSeNayati अभिषेणयति "he marches with an army against"

!**pratiSedhaH प्रतिषेधः "contradiction, prohibition"

See candravasu for more examples.

stauti;Nyor eva SaNy... <<<< 83065 upasargAt sunoti;suv... > sadir aprateH