deriv LSK ETT STT aSTA ALPH OLDHOMEPAGE NEWHOMEPAGE

@some yuj znam examples

yuj युज् + /laT /sip
→ **yunak- युनक् + si सि
!**yunakSi युनक्षि "you join", with /Satvam

yuj युज् + /laT /tas
→ **yuGk- युङ्क् + tas तस्
!**yuGktaH युङ्क्तः "both join"

yuj युज् + /laT /ta
→ **yuGk- युङ्क् + /ta
→ **yuGk- युङ्क् + /te'''
!**yuGkte युङ्क्ते "enjoins"

yuj युज् + /laT /jhi
→ **yuJj- युञ्ज् + /jhi
yuJj- युञ्ज् + /anti'''
!**yuJjanti युञ्जन्ति "they join"

yuj युज् + /laT /tip
yuj युज् + /znam + /tip by rudhAdibhyazzn...
→ **yunaj- युनज् + ti ति
yunak- युनक् + ti ति by coHkuH
!**yunakti युनक्ति "joins"

jJAtavyam ज्ञातव्यम् -

1. znam-gaNavikaraNasya akArasya apit-sArvadhAtuke pratyaye pare श्नम्गणविकरणस्य अकारस्य अपित्सार्वधातुके प्रत्यये परे znasorallopaH ityanena lopaH bhavati | yathA - chid इत्यनेन लोपः भवति । यथा ॱ छिद् + znam श्नम् + anti अन्ति chi n d anti छि न्दन्ति = chindanti | छिन्दन्ति ।

2. kartarizap kartarizap ityanena sArvadhAtuke kartari pratyaye pare dhAtoH paraH autsargikarUpeNa zap-pratyayaH vidhIyate | rudhAdigaNasya dhAtubhyaH tasya apavAdarUpeNa znam-pratyayaH bhavati | इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्प्रत्ययः विधीयते । रुधादिगणस्य धातुभ्यः तस्य अपवादरूपेण श्नम्प्रत्ययः भवति ।